-
ROAMING , s.
भ्रमणं, परिभ्रमणं, इतस्ततो भ्रमणं, नानादिग्भ्रमणं, विहारः,विहरणं, अटनं, पर्यटनं, अटाट्या;
‘as of a religious mendicant,’ व्रज्या, परिव्रज्या, व्रजनं, व्रजितं.
-
ROAMING , part.
भ्राम्यन् -म्यन्ती -म्यत् (त्), भ्रमन् &c., परिभ्रमन्,भ्रमणकारी -रिणी -रि (न्), अटमानः -ना -नं, विहारी &c., परिव्रजन्&c., व्रज्यावान् -वती, वत् (त्).
Site Search
Input language: