-
लॄ [l]ॄ, f. A mother, a divine female. -m. Śiva. -f. = लृ. cf. लॄर्महात्मा सुरो बालो भूपः स्तोमः कथानकः (वक्ता) । मूर्खो शिश्नो गुदः कक्षा केशः पापरतो नरः ॥ Enm. एकान्वयो मम [Ś.7;] मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम् [H.1.197.]
-
Firm, unchanged; एको ग्रहस्तु [Pt.1.26.]
-
Single of its kind, unique, singular.
-
Chief, supreme, prominent, sole; ब्राह्मण्यास्तद्धरेत्पुत्र एकांशं वै पितुर्धनात् [Mb.13.47.11.] ˚पार्थिव, ˚धनुर्धरः, ˚ऐश्वर्य [M.1.1] sole sovereignty; एको रागिषु राजते [Bh.3.121.]
Site Search
Input language: