-
वेदनहीन, बधिर
-
बधिर
-
Numb,a.
जड, सुप्त, स्तब्ध, अस्पंद, अचेतन, चैतन्य-रहित, स्तब्धगति; ‘n. with cold’ शीताकुल. -v. t.जडीकृ 8 U, जडयति (D.), चैतन्यं हृ 1 P or स्तंभ् 9 P or c.
-
NUMB , a.
सुप्तः -प्ता -प्तं, सुप्तत्वक्m. n.(च्), जडः -डा -डं, स्तब्धः -ब्धा-ब्धं, स्तब्धचेष्टः -ष्टा -ष्टं, स्तम्भितचेष्टः &c., कुण्ठः -ण्ठा -ण्ठं, गतिशक्ति-हीनः -ना -नं, स्पन्दनरहितः -ता -तं, स्तम्भितचेतनः -ना -नं, अचेतनः-ना -नं, चैतन्यरहितः &c.;
‘with cold,’ शीताकुलः -ला -लं.
Site Search
Input language: