Dictionaries | References ह हाहाकारः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 हाहाकारः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun सः शब्दः यः हास्येन उत्पद्यते। Ex. बालकानां हाहाकारः मम कक्षं यावत् श्रूयते स्म। ONTOLOGY:गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:gujહાહા kasکھِکھرٕہارَے , کھنٛگالہٕ malഹ ഹ mniꯍꯥ ꯍꯥ꯭ꯈꯣꯟꯖꯦꯜ oriହୋ ହୋ ଶବ୍ଦ noun हास्यस्य क्रिया। Ex. तं श्रुत्वा सर्वैः हाहाकारः आरब्धः। ONTOLOGY:संप्रेषण (Communication) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:asmহা হা bdहा हा मिनिनाय benহাহা gujહાહાહીહી hinहाहा kasٹھاہ ٹھاہ kokहा हा malതലതല്ലിചിരിക്കുക marहाहा mniꯍꯥꯍꯥ oriହୋ ହୋ panਹਾਹਾ tamஹா ஹா urdہاہا Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP