Dictionaries | References

स्वार्थान्ध

   
Script: Devanagari

स्वार्थान्ध

नेपाली (Nepali) WN | Nepali  Nepali |   | 

स्वार्थान्ध

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 adjective  यः स्वार्थार्थे किमपि कर्तुं शक्नोति।   Ex. स्वार्थान्धः पुरुषः स्वार्थार्थे अन्यस्य अहितम् अपि कर्तुं शक्नोति।
MODIFIES NOUN:
ONTOLOGY:
अवस्थासूचक (Stative)विवरणात्मक (Descriptive)विशेषण (Adjective)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP