Dictionaries | References

स्तनपानम्

   
Script: Devanagari

स्तनपानम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  स्तनाभ्यां दुग्धपानस्य क्रिया ।   Ex. स्तनपानं मातुः तथा बालकस्य कृते स्वास्थ्यप्रदम् अस्ति
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasسیٖنُک دۄد چاونٕچ عمَل
kokदूद पाजोवप
 noun  मातुः अन्यस्याः महिलायाः वा स्तनयोः चोषणं कृत्वा बालकस्य दुग्धपानस्य क्रिया ।   Ex. स्तनपानं कुर्वन् बालकः कूप्यः दुग्धपानं कुर्वद्भ्यः बालकस्य अपेक्षया अधिकः स्वस्थः भवति
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasسیٖنُک دۄد چیٚنٕچ عمَل

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP