स्तनाभ्यां दुग्धपानस्य क्रिया ।
Ex. स्तनपानं मातुः तथा बालकस्य कृते स्वास्थ्यप्रदम् अस्ति ।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
kasسیٖنُک دۄد چاونٕچ عمَل मातुः अन्यस्याः महिलायाः वा स्तनयोः चोषणं कृत्वा बालकस्य दुग्धपानस्य क्रिया ।
Ex. स्तनपानं कुर्वन् बालकः कूप्यः दुग्धपानं कुर्वद्भ्यः बालकस्य अपेक्षया अधिकः स्वस्थः भवति ।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
kasسیٖنُک دۄد چیٚنٕچ عمَل