प्रस्खलितस्य क्रिया अवस्था वा।
Ex. मोहनस्य स्खलितेन एव ज्ञायते यत् तेन मदिरापानं कृतम्।
ONTOLOGY:
अवस्था (State) ➜ संज्ञा (Noun)
SYNONYM:
प्रकम्पः भ्रमणम् परिस्खलितम्
Wordnet:
bdहोरलां होथां जानाय
benনড়বড়ে অবস্হা
gujલથડિયાં
hinलड़खड़ाहट
kasگیٖرۍ دَکہٕ , گیوٗر
malകാലിടറല്
mniꯐꯦꯔꯦ ꯐꯦꯔꯦ꯭ꯍꯥꯤꯕ꯭ꯃꯑꯣꯡ
nepलडखडाइ
oriନଡ଼ବଡ଼ିଆ ଅବସ୍ଥା
panਲੜਖੜਾਹਟ
urdلڑکھڑاہٹ , ڈگمگاہٹ