Dictionaries | References

सौरिः

   
Script: Devanagari

सौरिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  प्रदेशविशेषः ।   Ex. सौरेः उल्लेखः बौद्धसाहित्ये वर्तते
 noun  जातिविशेषः ।   Ex. सौरिः इति दक्षिणप्रान्ते वर्तमाना जातिः
   see : शनिः, शनिः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP