Dictionaries | References स सुमहाकपिः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 सुमहाकपिः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun एकः असुरः। Ex. सुमहाकपेः वर्णनं पुराणेषु वर्तते। ONTOLOGY:पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)Wordnet:benসুমহাকপি gujસુમહાકપિ hinसुमहाकपि kasسُمہاکَپی kokसुमहाकपी malസുമഹാകപി marसुमहाकपि oriସୁମହାକପି ଅସୁର panਸੁਮਹਾਕਪੀ urdسُمہاکپی noun एकः दैत्यः । Ex. सुमहाकपेः उल्लेखः हरिवंशे महाभारते च वर्तते Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP