Dictionaries | References

सुमहाकपिः

   
Script: Devanagari

सुमहाकपिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकः असुरः।   Ex. सुमहाकपेः वर्णनं पुराणेषु वर्तते।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  एकः दैत्यः ।   Ex. सुमहाकपेः उल्लेखः हरिवंशे महाभारते च वर्तते

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP