Dictionaries | References

सुन्नीसम्प्रदायः

   
Script: Devanagari

सुन्नीसम्प्रदायः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यवनानाम् एकः सम्प्रदायः।   Ex. सुन्नीसम्प्रदायस्य मतानुसारेण चत्वारः एव खलीफाः मुहम्मदस्य उपयुक्ताः उत्तराधिकारिणः सन्ति।
ONTOLOGY:
समूह (Group)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP