Dictionaries | References

सितपुष्पः

   
Script: Devanagari

सितपुष्पः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सुगन्धिनः वृक्षस्य पुष्पम्।   Ex. गोपालः सितपुष्पाणां मालां धारयति।
HOLO COMPONENT OBJECT:
सितपुष्पः
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  एकः पुष्पी वृक्षः।   Ex. सितपुष्पस्य काष्ठं सुगन्धितं भवति।
MERO COMPONENT OBJECT:
सितपुष्पः
ONTOLOGY:
वृक्ष (Tree)वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
Wordnet:
malസിതപുഷ്പ മരം
urdتگر , مہورگ , سگر

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP