Dictionaries | References

सामन्तवादः

   
Script: Devanagari

सामन्तवादः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सः वादः यस्मिन् सामन्तादीनां क्षेत्रस्य कृषकाणां च विषये सर्वे अधिकाराः आसन्।   Ex. यूरोपखण्डे अष्टमे शतके सामन्तवादः प्रचलितः आसीत्।
ONTOLOGY:
बोध (Perception)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP