Dictionaries | References स समत्सरम् Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 समत्सरम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | adverb ईर्ष्यापूर्वक,ईर्ष्यतः,द्वेषपूर्वक,सासूय,ईर्ष्यापूर्णतः Ex. समत्सरं किमपि न कर्तव्यम्। ALSO SEE:मत्सरः ONTOLOGY:रीतिसूचक (Manner) ➜ क्रिया विशेषण (Adverb) SYNONYM:मात्सर्येण सेर्ष्यम् अलूयया सासूयम् साभ्यसूयम्Wordnet:asmঈর্ষাভাৱে bdमोनसायै benঈর্ষাপূর্বক gujઈર્ષાપૂર્વક hinईर्ष्यापूर्वक kanಹೊಟ್ಟೆಕಿಚ್ಚಿನಿಂದ kasحسدٕسان kokदुस्वासान malഅസൂയയോടുകൂടി marईर्ष्येने mniꯌꯦꯡꯊꯤꯕꯒ꯭ꯂꯣꯏꯅꯅ nepईर्ष्यापूर्वक oriଈର୍ଷାପୂର୍ବକ panਈਰਖਾਪੂਰਵਕ tamபொறாமையாக telఈర్ష్యపూర్వకంగా urdبدخواہانہ , حسدکےساتھ , جلن کےساتھ , کینہ کےساتھ Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP