Dictionaries | References

सङ्गीतकारः

   
Script: Devanagari

सङ्गीतकारः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यः गीतं सङ्गीतबद्धं करोति।   Ex. आर् रहमानमहोदयः एकः कुशलः सङ्गीतकारः अस्ति।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP