Dictionaries | References

सङ्गणकः

   
Script: Devanagari

सङ्गणकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तद् यन्त्रं यस्य उपयोगः इदानीं प्रायः सर्वस्मिन् क्षेत्रे भवति यश्च स्वयमेव गणनं करोति।   Ex. सिम्प्यूटर इति सङ्गणकस्य एव लघु रूपम् अस्ति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP