Dictionaries | References

श्लक्ष्णयन्त्रम्

   
Script: Devanagari

श्लक्ष्णयन्त्रम्

संस्कृतम् (Sanskrit) WordNet | Sanskrit  Sanskrit |   | 
 noun  उपकरणविशेषः -तद् यन्त्रं यद् तप्त्वा वस्त्रस्य पेषणं कुर्वन्ति।   Ex. रजकः वस्त्रपपेषणार्थे श्लक्ष्णयन्त्रम् उत्तपति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP