-
Assort,v. t.
यथाक्रमं स्था c. (स्थापयति) or रच् 10 or विन्यस् 4 P; पृथक् कृ 8 U.
-
विल्हेवारी लावणे
-
To ASSORT , v. a.यथाक्रमं or क्रमेण स्था in caus. (स्थापयति -यितुं), विधा (c. 3. -दधाति -धातुं), संविधा; रच् (c. 10. रचयति -यितुं), विरच्; ग्रन्थ् (c. 1. ग्रन्थति,) c. 9. ग्रथ्नाति, ग्रन्थितुं), पृथक् पृथक् स्था in caus. or कृ.
-
-ment,s.
विन्यासः, पृथक्करणं, रचना.
Site Search
Input language: