Dictionaries | References

शब्दालङ्कारः

   
Script: Devanagari

शब्दालङ्कारः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सः अलङ्कारः यस्मिन् शब्देन कृता चमत्कृतिः अस्ति।   Ex. अलङ्काराः द्विविधाः शब्दालङ्कारः अर्थालङ्कारश्च।
ONTOLOGY:
कला (Art)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP