Dictionaries | References

व्याधजातिः

   
Script: Devanagari

व्याधजातिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सा जातिः या पशुपक्षिणः हत्वा जीवनं निर्वहति।   Ex. प्रतिबन्धात् अधुना व्याधजातेः जीवनं कठिनम् अभवत्।
ONTOLOGY:
समूह (Group)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP