Dictionaries | References

वैष्णवसाधुः

   
Script: Devanagari

वैष्णवसाधुः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वैष्णवमतानुसारी साधुः।   Ex. ग्रामात् बहिः मन्दिरे एकः वैष्णवसाधुः वसति।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  सः साधुः यः वैष्णवसंप्रदायस्य उपासकः   Ex. सः वैष्णवसाधुः अस्ति
HYPONYMY:
वैष्णवसाधुः
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP