Dictionaries | References

विहारः

   
Script: Devanagari

विहारः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सा संस्था या कलासाहित्यविज्ञानादीनां विकासाय प्रसाराय च प्रयतते तदेव तस्याः उद्दिष्टम् अस्ति।   Ex. हिंदी विहारः हिंदीभाषायाः विकासस्य च पसारस्य च कृते प्रयतते।
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
 noun  इतस्ततः अटनस्य क्रिया।   Ex. रामः विहारं कुर्वन् आसीत्।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : भ्रमणम्, भ्रमणम्, पर्यटनम्, स्तूपः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP