Dictionaries | References

विधेयकः

   
Script: Devanagari

विधेयकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यचित् आदेशस्य विधेः वा स्वीकृत्यर्थम् विधानसभायां तस्य प्रस्तावनम्।   Ex. अस्य विधेयकस्य कारणात् विधानसभायां वहु कोलाहलः जातः।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP