Dictionaries | References

वितुष्

   
Script: Devanagari

वितुष्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 verb  केनापि कारणेन क्रोधनानुकूलः व्यापारः।   Ex. माता इदानीं वारंवारं वितुष्यति।
HYPERNYMY:
ONTOLOGY:
()कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
SYNONYM:
 verb  सन्तोषाभावानुकूलः व्यापारः।   Ex. भवतः पिता भवतः कार्यैः वितुष्यति।
HYPERNYMY:
ONTOLOGY:
होना इत्यादि (VOS)">मानसिक अवस्थासूचक (Mental State)अवस्थासूचक क्रिया (Verb of State)क्रिया (Verb)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP