Dictionaries | References व वितन्तुस्थानजा Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 वितन्तुस्थानजा संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun किञ्चन उपकरणं येन तन्त्रीं विना आन्तरजालस्य सुविधा उपलभ्यते तथा च तस्माद् उपकरणात् शतपदं यावत् दूरं दत्तांशं सञ्चारयितुं तथा च प्राप्तुम् उच्चावृत्त्याः रेडिओकिरणानाम् उपयोगं करोति । Ex. अधुना नैके जनाः वितन्तुस्थानजायाः प्रयोगं कुर्वन्ति । ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:benওয়াইফাই gujવાઈફાઈ hinवाईफाई kanವೈಫೈ kasواے فاے kokवाईफाई oriୱାଇଫାଇ urdوائی فائی , وائرلیس لوکل ایریا نیٹ ورک Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP