Dictionaries | References

वितन्तुस्थानजा

   
Script: Devanagari

वितन्तुस्थानजा

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  किञ्चन उपकरणं येन तन्त्रीं विना आन्तरजालस्य सुविधा उपलभ्यते तथा च तस्माद् उपकरणात् शतपदं यावत् दूरं दत्तांशं सञ्चारयितुं तथा च प्राप्तुम् उच्चावृत्त्याः रेडिओकिरणानाम् उपयोगं करोति ।   Ex. अधुना नैके जनाः वितन्तुस्थानजायाः प्रयोगं कुर्वन्ति ।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasواے فاے
urdوائی فائی , وائرلیس لوکل ایریا نیٹ ورک

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP