Dictionaries | References व वयनम् { vayanam } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 वयनम् The Practical Sanskrit-English Dictionary | Sanskrit English | | वयनम् [vayanam] weaving. Rate this meaning Thank you! 👍 वयनम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun तन्तुवायस्य कार्यम्। Ex. सञ्जयः वयनं कृत्वा उत्तमं धनम् अर्जयति। ONTOLOGY:कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:स्यूतिः वेणिः तसरिका वाणिः वायनक्रिया सूत्रवापः पट्टकर्म तन्तुवानम् तान्तवम् आवपनम्Wordnet:benবোনার কাজ gujવણકરી hinबुनकरी malനെയ്ത്തുപണി marविणावणी oriବୁଣାକାମ panਬੁਣਕਰੀ urdبنکری , پٹکاری see : ग्रथनम् Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP