प्राचीने काले वर्तमानः पटहविशेषः यः प्राणदण्डस्य अनुष्ठानसमये वादयते स्म।
Ex. वध्यदिण्डिमस्य ध्वनिं श्रुत्वा जनेषु भयम् उत्पद्यते स्म।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benবধ্যবাদ্য
hinवध्य पटह
kokवध्यपटह
oriବଧ୍ୟ ପଟହ