Dictionaries | References

लुण्टकः

   
Script: Devanagari

लुण्टकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यः मार्गे लुण्टनं करोति।   Ex. लुण्टकः नैकान् यात्रिणः लुण्टति।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  एकः पुरुषः ।   Ex. लुण्टकस्य उल्लेखः कोशे वर्तते

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP