-
INVESTIGATED , p. p.
निरूपितः -ता -तं, परीक्षितः -ता -तं, निरीक्षितः-ता -तं, अवेक्षितः -ता -तं, विचारितः -ता -तं, जिज्ञासितः -ता -तं, अन्वे-षितः -ता -तं, अन्विष्टः -ष्टा -ष्टं, निर्णीतः -ता -तं, आलोचितः -ता -तं,चर्चितः -ता -तं.
Site Search
Input language: