Dictionaries | References

रुद्राक्षः

   
Script: Devanagari

रुद्राक्षः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वृक्षविशेषः, स्वनामख्यातवृक्षः आयुर्वेदे अस्य वातकृमिशिरोर्तिभूतग्रहविषनाशित्वादि गुणाः प्रोक्ताः।   Ex. यः नरः रुद्राक्षस्य बीजं भक्त्या धारयेत् सः शिवलोकम् अवाप्नुयात्।
MERO COMPONENT OBJECT:
ONTOLOGY:
वृक्ष (Tree)वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP