Dictionaries | References

यन्त्रोपकरणम्

   
Script: Devanagari

यन्त्रोपकरणम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तद् उपकरणं यस्य संचालनं कस्यापि यन्त्रस्य माध्यमेन क्रियते।   Ex. रडार इति एकं यन्त्रोपकरणम् अस्ति।
MERO COMPONENT OBJECT:
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP