महाराष्ट्रस्य एका पुरातनी लिपिः।
Ex. मोडीलिपिः प्रायः उनविंशशतकस्य पञ्चाशतवर्षं यावत् प्रयुक्ता।
ONTOLOGY:
संप्रेषण (Communication) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benমোডি লিপি
gujમોડી
hinमोडी
kasبوڈی
kokमोडी
malമോടിലിപി
marमोडी
oriମୋଡ଼ୀ ଲିପି
panਮੋਡੀ
urdموڈی , موڈی رسم الخط