उपायविशेषेण अन्यपक्षसंयोगप्रेरणानुकूलः व्यापारः।
Ex. विधिज्ञः अन्यस्य पक्षस्य साक्षिणं स्वपक्षं मेलयति।
ONTOLOGY:
कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb)
Wordnet:
asmমিলোৱা
bdलाफा
benনিয়ে আসা
gujમેળવવું
kanಸೇರಿಸಿಕೊ
kokमेळोवप
malവശത്താക്കുക
mniꯄꯨꯔꯛꯄ
nepमिसाउनु
panਮਿਲਾਉਣਾ
telకలుపుకొను
urdملانا , ہمنواکرنا