Dictionaries | References

मुद्राशास्त्रम्

   
Script: Devanagari

मुद्राशास्त्रम्

संस्कृतम् (Sanskrit) WordNet | Sanskrit  Sanskrit |   | 
 noun  नाणकानां सङ्ग्रहः तेषाम् अध्ययनञ्च।   Ex. मुद्राशास्त्रेण प्राचीनानां नाणकानां ज्ञानं भवति।
ONTOLOGY:
शास्त्र इत्यादि (LOGS)">विषय ज्ञान (Logos)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP