Dictionaries | References म माधुर्यम् { mādhuryam } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 माधुर्यम् The Practical Sanskrit-English Dictionary | Sanskrit English | | माधुर्यम् [mādhuryam] [मधुरस्य भावः ष्यञ्] Sweetness; माधुर्यमीष्टे हरिणान् ग्रहीतुम् [R.18.13;] माधुर्यं मधुबिन्दुना रचयितुं क्षाराम्बुधे- रीहते [Bh.2.6.] Attractive beauty, exquisite beauty; रूपं किमप्यनिर्वाच्यं तनोर्माधुर्यमुच्यते (In Rhet.) Sweetness, one of the three (according to Mammaṭa) chief Guṇas in poetic compositions; चित्तद्रवी भावमयो ह्लादो माधुर्य- मुच्यते [S. D.66;] see K. P.8 also. Kindness, amiability. (With Vaiṣṇavas) A feeling of tender affection for Kṛiṣṇa (like that of a woman for her lover); [Dk.2.2.] -a. Sweetly speaking; स्वच्छप्रकृतितः स्निग्धो माधुर्यस्तीर्थभूर्नृणाम् [Bhāg.11.7.44.] Rate this meaning Thank you! 👍 माधुर्यम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun स्वरसम्पन्नतायाः अवस्था भावः वा। Ex. तस्य स्वरेषु माधुर्यं वर्तते। ONTOLOGY:अवस्था (State) ➜ संज्ञा (Noun) SYNONYM:मधुरताWordnet:bdमिलौदोथि benসুরেলা ভাব gujસૂરીલાપણું hinमिठास kanಇಂಪು kasمیچھَر kokगोडसाण malമധുരിമ marमधूरता mniꯈꯣꯏꯊꯨꯝꯅꯕ panਸੁਰੀਲਾਪਣ urdسریلاپن , شیرینی , مٹھاس , میٹھاپن noun मधुरस्य अवस्था भावः वा। Ex. लतामङ्गेशकरमहोदयायाः स्वरे माधुर्यम् अस्ति। ONTOLOGY:गुण (Quality) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:मधुरता मधुत्वम् मधुरत्वम् मधूलकः माधुरी माधुरिः माधवम् मधुरःWordnet:asmমধুৰতা benমধুরতা gujમધુરતા hinमिठास kanಮಧುರ kasمٔدِریٛار , میٛچَھر kokम्होंवाळपण malമാധുര്യം marगोडवा mniꯅꯨꯡꯁꯤꯕ꯭ꯈꯣꯟꯖꯦꯜ nepमधुरता oriମଧୁରତା panਮਧੁਰਤਾ tamஇனிமை telమధురము urdمٹھاس , شیرینی , حلاوت , میٹھاپن Related Words माधुर्यम् मधुरता गोडसाण मिलौदोथि मधूरता میچھَر সুরেলা ভাব ਸੁਰੀਲਾਪਣ સૂરીલાપણું ಇಂಪು മധുരിമ মধুৰতা ମଧୁରତା गोडवा म्होंवाळपण இனிமை మధురము মধুরতা ਮਧੁਰਤਾ મધુરતા ಮಧುರ മാധുര്യം मिठास मिलौदो sugariness sweetness माधवम् माधुरिः मधुत्वम् मधुरत्वम् मधूलकः sweet मधुरः माधुरी હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે સર્જરી એ શાસ્ત્ર જેમાં શરીરના ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ బొప్పాయిచెట్టు. అది ఒక लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता नागरिकता कुनै स्थान ३।। कोटी ঁ ۔۔۔۔۔۔۔۔ ۔گوڑ سنکرمن ॐ 0 ० 00 ૦૦ ୦୦ 000 ০০০ ૦૦૦ ୦୦୦ 00000 ০০০০০ 0000000 00000000000 00000000000000000 000 பில்லியன் 000 மனித ஆண்டுகள் 1 १ ১ ੧ ૧ ୧ 1/16 ರೂಪಾಯಿ 1/20 1/3 ૧।। 10 १० ১০ ੧੦ ૧૦ ୧୦ ൧൦ 100 ۱٠٠ १०० ১০০ ੧੦੦ ૧૦૦ ୧୦୦ 1000 १००० ১০০০ ੧੦੦੦ ૧૦૦૦ ୧୦୦୦ 10000 १०००० ১০০০০ Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP