Dictionaries | References

मात्रासमकछन्दः

   
Script: Devanagari

मात्रासमकछन्दः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वर्णवृत्तविशेषः।   Ex. मात्रासमकछन्दसः प्रत्येकस्मिन् चरणे षोडश मात्राः भवन्ति तथा अन्ते एकः गुरुः भवति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP