Dictionaries | References

महाशिवरात्रिः

   
Script: Devanagari

महाशिवरात्रिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  माघमासस्य चतुर्दशी।   Ex. महाशिवरात्र्यां सङ्गमे स्नानं कृत्वा भगवतः शिवस्य पूजनेन सुखं समृद्धिः च लभते।
ONTOLOGY:
अवधि (Period)समय (Time)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP