Dictionaries | References

महापातकम्

   
Script: Devanagari

महापातकम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  मनोः मतानुसारेण ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः तथातेन सह संसर्गः इत्येतानि महदतिशयानि पातकानि सन्ति।   Ex. मनुना कथितं यत् पुरुषः महापातकात् आत्मानं रक्षेत्।
ONTOLOGY:
असामाजिक कार्य (Anti-social)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP