Dictionaries | References म महापातकम् Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 महापातकम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun मनोः मतानुसारेण ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः तथा च तेन सह संसर्गः इत्येतानि महदतिशयानि पातकानि सन्ति। Ex. मनुना कथितं यत् पुरुषः महापातकात् आत्मानं रक्षेत्। ONTOLOGY:असामाजिक कार्य (Anti-social) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:gujમહાપાતક kanಮಹಾಪಾತಕ kokम्हापातक malമഹാപാതകം oriମହାପାତକ tamமகாபாதகம் telపంచమహాపాతకాలు urdمَہاپَاتک Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP