Dictionaries | References

मङ्गलग्रहः

   
Script: Devanagari

मङ्गलग्रहः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  शुभः ग्रहः।   Ex. इदानीं मङ्गलग्रहः बुधः भवतः जन्मपत्रिकायां चतुर्थे स्थाने अस्ति।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  सूर्यात् चतुर्थः ग्रहः।   Ex. शास्त्रज्ञाः मङ्गलग्रहं ज्ञातुमिच्छन्ति।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP