Dictionaries | References म मकरन्दः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 मकरन्दः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun सुगन्धितपुष्पविशेषः। Ex. मालिकः मकरन्दस्य मालां निर्माति। ONTOLOGY:प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:benকুন্দ kasمکرنٛد marकुंद oriମକରନ୍ଦ ଫୁଲ urdمکرند , کُند , ماگھ noun एकं वर्णवृत्तम्। Ex. मकरन्दे प्रत्येकस्मिन् चरणे सप्त जगणाः तथा च एकः यगणः अस्ति। ONTOLOGY:गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:malമകരന്ദ വൃത്തം urdمکرند noun तालस्य षष्टौ भेदेषु एकः। Ex. गुरुकुले अद्य मकरन्दः पाठितः। ONTOLOGY:गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:benমকরন্দ kokमकरंद urdمکرَند noun पुष्पेषु वर्तमानः रसः। Ex. मधुमक्षिकाः मकरन्देन एव मधु निर्माति। ONTOLOGY:प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:पुष्पासवः पुष्परसः मरन्दः मधुःWordnet:asmপুষ্পসাৰ bdबिबार बिदै benপুষ্প রস gujપુષ્પરસ hinपुष्प रस kanಹೂವಿನರಸ kasپوشہٕ رَس kokफुलांरोस malതേന് marमकरंद mniꯂꯩꯍꯤ nepफुलको रस oriଫୁଲରସ panਮਕਰੰਦ tamபூசாறு telమకరందము urdپھول کارس , عرق گل noun एकः पुरुषः । Ex. मकरन्दस्य उल्लेखः मालतीमाधवे वर्तते noun एकम् उद्यानम् । Ex. मकरन्दस्य उल्लेखः कथासरित्सागरे वर्तते Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP