Dictionaries | References

मकरन्दः

   
Script: Devanagari

मकरन्दः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सुगन्धितपुष्पविशेषः।   Ex. मालिकः मकरन्दस्य मालां निर्माति।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  एकं वर्णवृत्तम्।   Ex. मकरन्दे प्रत्येकस्मिन् चरणे सप्त जगणाः तथाएकः यगणः अस्ति।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
malമകരന്ദ വൃത്തം
 noun  तालस्य षष्टौ भेदेषु एकः।   Ex. गुरुकुले अद्य मकरन्दः पाठितः।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  पुष्पेषु वर्तमानः रसः।   Ex. मधुमक्षिकाः मकरन्देन एव मधु निर्माति।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  एकः पुरुषः ।   Ex. मकरन्दस्य उल्लेखः मालतीमाधवे वर्तते
 noun  एकम् उद्यानम् ।   Ex. मकरन्दस्य उल्लेखः कथासरित्सागरे वर्तते

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP