Dictionaries | References

भारोत्तोलनयन्त्रम्

   
Script: Devanagari

भारोत्तोलनयन्त्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  भारयुक्तानां वस्तूनाम् अवस्थापनस्य एकं यन्त्रम्।   Ex. भारोत्तोलनयन्त्रेण नौकायां सामग्रीः स्थाप्यन्ते।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP