Dictionaries | References

भद्रः

   
Script: Devanagari

भद्रः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  स्वायम्भुवमन्वन्तरे विष्णोः जातः देवगणभेदः।   Ex. भद्रस्य वर्णनं पुराणेषु प्राप्यते।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  बलदेवस्य सहोदरः।   Ex. भद्रस्य वर्णनं पुराणेषु प्राप्यते।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  दिग्गजविशेषः।   Ex. उत्तरदिशः दिग्गजः भद्रः अस्ति।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  विष्णोः द्वारपालः।   Ex. भद्रस्य वर्णनं पुराणेषु प्राप्यते।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
 noun  नवबलेषु एकः ।   Ex. भद्रः इति तृतीयः बलः अस्ति
 noun  क्षुपनामविशेषः ।   Ex. नैकेषां क्षुपाणां नाम भद्रः इति वर्तते
 noun  उपचारुमतः पुत्रः ।   Ex. भद्रस्य उल्लेखः बौद्धसाहित्ये वर्तते
 noun  एका जातिः ।   Ex. भद्रस्य उल्लेखः अथर्ववेदपरिशिष्टे वर्तते
 noun  कृष्णस्य पुत्रः ।   Ex. भद्रस्य उल्लेखः भागवतपुराणे वर्तते
 noun  बाणस्य मित्रम् ।   Ex. भद्रस्य उल्लेखः वासवदत्तायां वर्तते
   see : वृषभः, शिवः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP