Dictionaries | References

भटः

   
Script: Devanagari

भटः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एका जातिः ।   Ex. भटस्य उल्लेखः कोशे वर्तते
 noun  एकः सर्पासुरः ।   Ex. भटस्य उल्लेखः बौद्धसाहित्ये वर्तते
 noun  प्राचीने काले वर्तमाना एका जातिः ।   Ex. सः भटः अस्ति
ONTOLOGY:
संकल्पना (concept)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : दासः, योद्धा

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP