-
Gleam,v. i.
परि-, स्फुर् 6 P, विलस् 1 P, क्षणमात्रं प्रकाश् 1 A or उज्ज्वल् 1 P; See
-
Shine also. -s.
प्रभा, कांतिf.,तेजस्n., औज्ज्वल्यं.
-
2
स्फुरणं, स्फुरितं, क्षणप्रभा-कांतिः, अचिरप्रभा, क्षणज्योतिस्n.
-
3
रश्मिः, करः, किरणः, अंशुः; ‘not a g. of hope’ न आशालवोपि.
Site Search
Input language: