Dictionaries | References

बाह्येन्द्रियम्

   
Script: Devanagari

बाह्येन्द्रियम्

संस्कृतम् (Sanskrit) WordNet | Sanskrit  Sanskrit |   | 
 noun  तद् इन्द्रियं यत् शरीरस्य बहिर्भागे वर्तते।   Ex. कर्णः बाह्येन्द्रियम् अस्ति।
ONTOLOGY:
शारीरिक वस्तु (Anatomical)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP