Dictionaries | References

बलूचिस्तानप्रान्तः

   
Script: Devanagari

बलूचिस्तानप्रान्तः

संस्कृतम् (Sanskrit) WordNet | Sanskrit  Sanskrit |   | 
 noun  क्षेत्रदृष्ट्या पाकिस्तानदेशस्य बृहत् प्रान्तः।   Ex. पाकिस्तानदेशस्य चतुश्चत्वारिंशत् प्रतिशतं भागः बलूचिस्तानप्रान्तस्य अस्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP