Dictionaries | References

फलपाकः

   
Script: Devanagari

फलपाकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सम्पिष्टान् फलान् शर्करायां पक्त्वा निर्मितं मिष्टान्नम्।   Ex. बालकाः पुरोडाशेन सह फलपाकम् आनन्देन खादन्ति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
   see : करमर्दः, करमर्दः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP