पञ्जाबप्रान्ते वर्तमानम् एकं मण्डलम्।
Ex. फतेगढसाहिबमण्डलस्य मुख्यालयः फतेगढसाहिबनगरे वर्तते।
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
kasفتح گَڑ صاحِب ذِلہٕ , فتح گَڑ صاحِب urdفتح گڑھ صاحب ضلع , فتح گڑھ صاحب पञ्जाबप्रान्ते वर्तमानम् एकं नगरम्।
Ex. फतेगढसाहिबनगरस्य एकस्मिन् मन्दिरे उमामहेश्वरयोः तथा च गणेशस्य प्रतिमाः सन्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benফতেহগড় সাহিব
oriଫତେଗଡ଼ ସାହିବ