प्रस्थातुं यद् उचितम् अस्ति ।
Ex. प्रास्थानिकस्य कालस्य विषये पण्डितं पृच्छतु ।
ONTOLOGY:
गुणसूचक (Qualitative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
प्रस्थानेन यद् सम्बद्धं ।
Ex. प्रास्थानिकम् उपक्रमम् इदानीम् एव समाप्तम् ।
ONTOLOGY:
संबंधसूचक (Relational) ➜ विशेषण (Adjective)