Dictionaries | References

पुरार्द्धविस्तरः

   
Script: Devanagari

पुरार्द्धविस्तरः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  पुरस्य प्रणयनार्थे सचिवनिर्वाचनार्थे च कल्पितः विभागः।   Ex. अस्मिन् पुरार्ध्दविस्तरस्य सचिवः मालादेवी अस्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP