Dictionaries | References

पुरातत्त्वशास्त्रम्

   
Script: Devanagari

पुरातत्त्वशास्त्रम्

संस्कृतम् (Sanskrit) WordNet | Sanskrit  Sanskrit |   | 
 noun  सा विद्या यस्यां प्राचीनकालस्य आधारेण मुख्यतः इतिहासपूर्वकालीनानां वस्तूनाम् आधारेण पुरातनकालीनानाम् अज्ञातविषयाणां ज्ञानं प्राप्यते।   Ex. सीमा पुरातत्त्वशास्त्रस्य छात्रा अस्ति।
ONTOLOGY:
ज्ञान (Cognition)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP